आर्ष्टिषेण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्ष्टिषेणः
आर्ष्टिषेणौ
आर्ष्टिषेणाः
सम्बोधन
आर्ष्टिषेण
आर्ष्टिषेणौ
आर्ष्टिषेणाः
द्वितीया
आर्ष्टिषेणम्
आर्ष्टिषेणौ
आर्ष्टिषेणान्
तृतीया
आर्ष्टिषेणेन
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणैः
चतुर्थी
आर्ष्टिषेणाय
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणेभ्यः
पञ्चमी
आर्ष्टिषेणात् / आर्ष्टिषेणाद्
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणेभ्यः
षष्ठी
आर्ष्टिषेणस्य
आर्ष्टिषेणयोः
आर्ष्टिषेणानाम्
सप्तमी
आर्ष्टिषेणे
आर्ष्टिषेणयोः
आर्ष्टिषेणेषु
 
एक
द्वि
बहु
प्रथमा
आर्ष्टिषेणः
आर्ष्टिषेणौ
आर्ष्टिषेणाः
सम्बोधन
आर्ष्टिषेण
आर्ष्टिषेणौ
आर्ष्टिषेणाः
द्वितीया
आर्ष्टिषेणम्
आर्ष्टिषेणौ
आर्ष्टिषेणान्
तृतीया
आर्ष्टिषेणेन
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणैः
चतुर्थी
आर्ष्टिषेणाय
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणेभ्यः
पञ्चमी
आर्ष्टिषेणात् / आर्ष्टिषेणाद्
आर्ष्टिषेणाभ्याम्
आर्ष्टिषेणेभ्यः
षष्ठी
आर्ष्टिषेणस्य
आर्ष्टिषेणयोः
आर्ष्टिषेणानाम्
सप्तमी
आर्ष्टिषेणे
आर्ष्टिषेणयोः
आर्ष्टिषेणेषु