आर्यकृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्यकृतः
आर्यकृतौ
आर्यकृताः
सम्बोधन
आर्यकृत
आर्यकृतौ
आर्यकृताः
द्वितीया
आर्यकृतम्
आर्यकृतौ
आर्यकृतान्
तृतीया
आर्यकृतेन
आर्यकृताभ्याम्
आर्यकृतैः
चतुर्थी
आर्यकृताय
आर्यकृताभ्याम्
आर्यकृतेभ्यः
पञ्चमी
आर्यकृतात् / आर्यकृताद्
आर्यकृताभ्याम्
आर्यकृतेभ्यः
षष्ठी
आर्यकृतस्य
आर्यकृतयोः
आर्यकृतानाम्
सप्तमी
आर्यकृते
आर्यकृतयोः
आर्यकृतेषु
 
एक
द्वि
बहु
प्रथमा
आर्यकृतः
आर्यकृतौ
आर्यकृताः
सम्बोधन
आर्यकृत
आर्यकृतौ
आर्यकृताः
द्वितीया
आर्यकृतम्
आर्यकृतौ
आर्यकृतान्
तृतीया
आर्यकृतेन
आर्यकृताभ्याम्
आर्यकृतैः
चतुर्थी
आर्यकृताय
आर्यकृताभ्याम्
आर्यकृतेभ्यः
पञ्चमी
आर्यकृतात् / आर्यकृताद्
आर्यकृताभ्याम्
आर्यकृतेभ्यः
षष्ठी
आर्यकृतस्य
आर्यकृतयोः
आर्यकृतानाम्
सप्तमी
आर्यकृते
आर्यकृतयोः
आर्यकृतेषु


अन्याः