आर्द्रवृक्षीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्द्रवृक्षीया
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
सम्बोधन
आर्द्रवृक्षीये
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
द्वितीया
आर्द्रवृक्षीयाम्
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
तृतीया
आर्द्रवृक्षीयया
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभिः
चतुर्थी
आर्द्रवृक्षीयायै
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभ्यः
पञ्चमी
आर्द्रवृक्षीयायाः
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभ्यः
षष्ठी
आर्द्रवृक्षीयायाः
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयाणाम्
सप्तमी
आर्द्रवृक्षीयायाम्
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयासु
 
एक
द्वि
बहु
प्रथमा
आर्द्रवृक्षीया
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
सम्बोधन
आर्द्रवृक्षीये
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
द्वितीया
आर्द्रवृक्षीयाम्
आर्द्रवृक्षीये
आर्द्रवृक्षीयाः
तृतीया
आर्द्रवृक्षीयया
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभिः
चतुर्थी
आर्द्रवृक्षीयायै
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभ्यः
पञ्चमी
आर्द्रवृक्षीयायाः
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयाभ्यः
षष्ठी
आर्द्रवृक्षीयायाः
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयाणाम्
सप्तमी
आर्द्रवृक्षीयायाम्
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयासु


अन्याः