आर्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्तः
आर्तौ
आर्ताः
सम्बोधन
आर्त
आर्तौ
आर्ताः
द्वितीया
आर्तम्
आर्तौ
आर्तान्
तृतीया
आर्तेन
आर्ताभ्याम्
आर्तैः
चतुर्थी
आर्ताय
आर्ताभ्याम्
आर्तेभ्यः
पञ्चमी
आर्तात् / आर्ताद्
आर्ताभ्याम्
आर्तेभ्यः
षष्ठी
आर्तस्य
आर्तयोः
आर्तानाम्
सप्तमी
आर्ते
आर्तयोः
आर्तेषु
 
एक
द्वि
बहु
प्रथमा
आर्तः
आर्तौ
आर्ताः
सम्बोधन
आर्त
आर्तौ
आर्ताः
द्वितीया
आर्तम्
आर्तौ
आर्तान्
तृतीया
आर्तेन
आर्ताभ्याम्
आर्तैः
चतुर्थी
आर्ताय
आर्ताभ्याम्
आर्तेभ्यः
पञ्चमी
आर्तात् / आर्ताद्
आर्ताभ्याम्
आर्तेभ्यः
षष्ठी
आर्तस्य
आर्तयोः
आर्तानाम्
सप्तमी
आर्ते
आर्तयोः
आर्तेषु


अन्याः