आर्कलूष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
सम्बोधन
आर्कलूष
आर्कलूषौ
आर्कलूषाः
द्वितीया
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
तृतीया
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
चतुर्थी
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
पञ्चमी
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
षष्ठी
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
सप्तमी
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु
 
एक
द्वि
बहु
प्रथमा
आर्कलूषः
आर्कलूषौ
आर्कलूषाः
सम्बोधन
आर्कलूष
आर्कलूषौ
आर्कलूषाः
द्वितीया
आर्कलूषम्
आर्कलूषौ
आर्कलूषान्
तृतीया
आर्कलूषेण
आर्कलूषाभ्याम्
आर्कलूषैः
चतुर्थी
आर्कलूषाय
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
पञ्चमी
आर्कलूषात् / आर्कलूषाद्
आर्कलूषाभ्याम्
आर्कलूषेभ्यः
षष्ठी
आर्कलूषस्य
आर्कलूषयोः
आर्कलूषाणाम्
सप्तमी
आर्कलूषे
आर्कलूषयोः
आर्कलूषेषु