आरोहणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरोहणी
आरोहण्यौ
आरोहण्यः
सम्बोधन
आरोहणि
आरोहण्यौ
आरोहण्यः
द्वितीया
आरोहणीम्
आरोहण्यौ
आरोहणीः
तृतीया
आरोहण्या
आरोहणीभ्याम्
आरोहणीभिः
चतुर्थी
आरोहण्यै
आरोहणीभ्याम्
आरोहणीभ्यः
पञ्चमी
आरोहण्याः
आरोहणीभ्याम्
आरोहणीभ्यः
षष्ठी
आरोहण्याः
आरोहण्योः
आरोहणीनाम्
सप्तमी
आरोहण्याम्
आरोहण्योः
आरोहणीषु
 
एक
द्वि
बहु
प्रथमा
आरोहणी
आरोहण्यौ
आरोहण्यः
सम्बोधन
आरोहणि
आरोहण्यौ
आरोहण्यः
द्वितीया
आरोहणीम्
आरोहण्यौ
आरोहणीः
तृतीया
आरोहण्या
आरोहणीभ्याम्
आरोहणीभिः
चतुर्थी
आरोहण्यै
आरोहणीभ्याम्
आरोहणीभ्यः
पञ्चमी
आरोहण्याः
आरोहणीभ्याम्
आरोहणीभ्यः
षष्ठी
आरोहण्याः
आरोहण्योः
आरोहणीनाम्
सप्तमी
आरोहण्याम्
आरोहण्योः
आरोहणीषु


अन्याः