आरुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरुजः
आरुजौ
आरुजाः
सम्बोधन
आरुज
आरुजौ
आरुजाः
द्वितीया
आरुजम्
आरुजौ
आरुजान्
तृतीया
आरुजेन
आरुजाभ्याम्
आरुजैः
चतुर्थी
आरुजाय
आरुजाभ्याम्
आरुजेभ्यः
पञ्चमी
आरुजात् / आरुजाद्
आरुजाभ्याम्
आरुजेभ्यः
षष्ठी
आरुजस्य
आरुजयोः
आरुजानाम्
सप्तमी
आरुजे
आरुजयोः
आरुजेषु
 
एक
द्वि
बहु
प्रथमा
आरुजः
आरुजौ
आरुजाः
सम्बोधन
आरुज
आरुजौ
आरुजाः
द्वितीया
आरुजम्
आरुजौ
आरुजान्
तृतीया
आरुजेन
आरुजाभ्याम्
आरुजैः
चतुर्थी
आरुजाय
आरुजाभ्याम्
आरुजेभ्यः
पञ्चमी
आरुजात् / आरुजाद्
आरुजाभ्याम्
आरुजेभ्यः
षष्ठी
आरुजस्य
आरुजयोः
आरुजानाम्
सप्तमी
आरुजे
आरुजयोः
आरुजेषु


अन्याः