आरिंदमिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरिंदमिकः
आरिंदमिकौ
आरिंदमिकाः
सम्बोधन
आरिंदमिक
आरिंदमिकौ
आरिंदमिकाः
द्वितीया
आरिंदमिकम्
आरिंदमिकौ
आरिंदमिकान्
तृतीया
आरिंदमिकेन
आरिंदमिकाभ्याम्
आरिंदमिकैः
चतुर्थी
आरिंदमिकाय
आरिंदमिकाभ्याम्
आरिंदमिकेभ्यः
पञ्चमी
आरिंदमिकात् / आरिंदमिकाद्
आरिंदमिकाभ्याम्
आरिंदमिकेभ्यः
षष्ठी
आरिंदमिकस्य
आरिंदमिकयोः
आरिंदमिकानाम्
सप्तमी
आरिंदमिके
आरिंदमिकयोः
आरिंदमिकेषु
 
एक
द्वि
बहु
प्रथमा
आरिंदमिकः
आरिंदमिकौ
आरिंदमिकाः
सम्बोधन
आरिंदमिक
आरिंदमिकौ
आरिंदमिकाः
द्वितीया
आरिंदमिकम्
आरिंदमिकौ
आरिंदमिकान्
तृतीया
आरिंदमिकेन
आरिंदमिकाभ्याम्
आरिंदमिकैः
चतुर्थी
आरिंदमिकाय
आरिंदमिकाभ्याम्
आरिंदमिकेभ्यः
पञ्चमी
आरिंदमिकात् / आरिंदमिकाद्
आरिंदमिकाभ्याम्
आरिंदमिकेभ्यः
षष्ठी
आरिंदमिकस्य
आरिंदमिकयोः
आरिंदमिकानाम्
सप्तमी
आरिंदमिके
आरिंदमिकयोः
आरिंदमिकेषु


अन्याः