आराधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आराधितः
आराधितौ
आराधिताः
सम्बोधन
आराधित
आराधितौ
आराधिताः
द्वितीया
आराधितम्
आराधितौ
आराधितान्
तृतीया
आराधितेन
आराधिताभ्याम्
आराधितैः
चतुर्थी
आराधिताय
आराधिताभ्याम्
आराधितेभ्यः
पञ्चमी
आराधितात् / आराधिताद्
आराधिताभ्याम्
आराधितेभ्यः
षष्ठी
आराधितस्य
आराधितयोः
आराधितानाम्
सप्तमी
आराधिते
आराधितयोः
आराधितेषु
 
एक
द्वि
बहु
प्रथमा
आराधितः
आराधितौ
आराधिताः
सम्बोधन
आराधित
आराधितौ
आराधिताः
द्वितीया
आराधितम्
आराधितौ
आराधितान्
तृतीया
आराधितेन
आराधिताभ्याम्
आराधितैः
चतुर्थी
आराधिताय
आराधिताभ्याम्
आराधितेभ्यः
पञ्चमी
आराधितात् / आराधिताद्
आराधिताभ्याम्
आराधितेभ्यः
षष्ठी
आराधितस्य
आराधितयोः
आराधितानाम्
सप्तमी
आराधिते
आराधितयोः
आराधितेषु


अन्याः