आरब्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरब्धः
आरब्धौ
आरब्धाः
सम्बोधन
आरब्ध
आरब्धौ
आरब्धाः
द्वितीया
आरब्धम्
आरब्धौ
आरब्धान्
तृतीया
आरब्धेन
आरब्धाभ्याम्
आरब्धैः
चतुर्थी
आरब्धाय
आरब्धाभ्याम्
आरब्धेभ्यः
पञ्चमी
आरब्धात् / आरब्धाद्
आरब्धाभ्याम्
आरब्धेभ्यः
षष्ठी
आरब्धस्य
आरब्धयोः
आरब्धानाम्
सप्तमी
आरब्धे
आरब्धयोः
आरब्धेषु
 
एक
द्वि
बहु
प्रथमा
आरब्धः
आरब्धौ
आरब्धाः
सम्बोधन
आरब्ध
आरब्धौ
आरब्धाः
द्वितीया
आरब्धम्
आरब्धौ
आरब्धान्
तृतीया
आरब्धेन
आरब्धाभ्याम्
आरब्धैः
चतुर्थी
आरब्धाय
आरब्धाभ्याम्
आरब्धेभ्यः
पञ्चमी
आरब्धात् / आरब्धाद्
आरब्धाभ्याम्
आरब्धेभ्यः
षष्ठी
आरब्धस्य
आरब्धयोः
आरब्धानाम्
सप्तमी
आरब्धे
आरब्धयोः
आरब्धेषु


अन्याः