आरक्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरक्षकः
आरक्षकौ
आरक्षकाः
सम्बोधन
आरक्षक
आरक्षकौ
आरक्षकाः
द्वितीया
आरक्षकम्
आरक्षकौ
आरक्षकान्
तृतीया
आरक्षकेण
आरक्षकाभ्याम्
आरक्षकैः
चतुर्थी
आरक्षकाय
आरक्षकाभ्याम्
आरक्षकेभ्यः
पञ्चमी
आरक्षकात् / आरक्षकाद्
आरक्षकाभ्याम्
आरक्षकेभ्यः
षष्ठी
आरक्षकस्य
आरक्षकयोः
आरक्षकाणाम्
सप्तमी
आरक्षके
आरक्षकयोः
आरक्षकेषु
 
एक
द्वि
बहु
प्रथमा
आरक्षकः
आरक्षकौ
आरक्षकाः
सम्बोधन
आरक्षक
आरक्षकौ
आरक्षकाः
द्वितीया
आरक्षकम्
आरक्षकौ
आरक्षकान्
तृतीया
आरक्षकेण
आरक्षकाभ्याम्
आरक्षकैः
चतुर्थी
आरक्षकाय
आरक्षकाभ्याम्
आरक्षकेभ्यः
पञ्चमी
आरक्षकात् / आरक्षकाद्
आरक्षकाभ्याम्
आरक्षकेभ्यः
षष्ठी
आरक्षकस्य
आरक्षकयोः
आरक्षकाणाम्
सप्तमी
आरक्षके
आरक्षकयोः
आरक्षकेषु


अन्याः