आयुर्देविक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयुर्देविकः
आयुर्देविकौ
आयुर्देविकाः
सम्बोधन
आयुर्देविक
आयुर्देविकौ
आयुर्देविकाः
द्वितीया
आयुर्देविकम्
आयुर्देविकौ
आयुर्देविकान्
तृतीया
आयुर्देविकेन
आयुर्देविकाभ्याम्
आयुर्देविकैः
चतुर्थी
आयुर्देविकाय
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
पञ्चमी
आयुर्देविकात् / आयुर्देविकाद्
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
षष्ठी
आयुर्देविकस्य
आयुर्देविकयोः
आयुर्देविकानाम्
सप्तमी
आयुर्देविके
आयुर्देविकयोः
आयुर्देविकेषु
 
एक
द्वि
बहु
प्रथमा
आयुर्देविकः
आयुर्देविकौ
आयुर्देविकाः
सम्बोधन
आयुर्देविक
आयुर्देविकौ
आयुर्देविकाः
द्वितीया
आयुर्देविकम्
आयुर्देविकौ
आयुर्देविकान्
तृतीया
आयुर्देविकेन
आयुर्देविकाभ्याम्
आयुर्देविकैः
चतुर्थी
आयुर्देविकाय
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
पञ्चमी
आयुर्देविकात् / आयुर्देविकाद्
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
षष्ठी
आयुर्देविकस्य
आयुर्देविकयोः
आयुर्देविकानाम्
सप्तमी
आयुर्देविके
आयुर्देविकयोः
आयुर्देविकेषु


अन्याः