आम्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आम्रः
आम्रौ
आम्राः
सम्बोधन
आम्र
आम्रौ
आम्राः
द्वितीया
आम्रम्
आम्रौ
आम्रान्
तृतीया
आम्रेण
आम्राभ्याम्
आम्रैः
चतुर्थी
आम्राय
आम्राभ्याम्
आम्रेभ्यः
पञ्चमी
आम्रात् / आम्राद्
आम्राभ्याम्
आम्रेभ्यः
षष्ठी
आम्रस्य
आम्रयोः
आम्राणाम्
सप्तमी
आम्रे
आम्रयोः
आम्रेषु
 
एक
द्वि
बहु
प्रथमा
आम्रः
आम्रौ
आम्राः
सम्बोधन
आम्र
आम्रौ
आम्राः
द्वितीया
आम्रम्
आम्रौ
आम्रान्
तृतीया
आम्रेण
आम्राभ्याम्
आम्रैः
चतुर्थी
आम्राय
आम्राभ्याम्
आम्रेभ्यः
पञ्चमी
आम्रात् / आम्राद्
आम्राभ्याम्
आम्रेभ्यः
षष्ठी
आम्रस्य
आम्रयोः
आम्राणाम्
सप्तमी
आम्रे
आम्रयोः
आम्रेषु


अन्याः