आम्भि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आम्भिः
आम्भी
आम्भयः
सम्बोधन
आम्भे
आम्भी
आम्भयः
द्वितीया
आम्भिम्
आम्भी
आम्भीन्
तृतीया
आम्भिना
आम्भिभ्याम्
आम्भिभिः
चतुर्थी
आम्भये
आम्भिभ्याम्
आम्भिभ्यः
पञ्चमी
आम्भेः
आम्भिभ्याम्
आम्भिभ्यः
षष्ठी
आम्भेः
आम्भ्योः
आम्भीनाम्
सप्तमी
आम्भौ
आम्भ्योः
आम्भिषु
 
एक
द्वि
बहु
प्रथमा
आम्भिः
आम्भी
आम्भयः
सम्बोधन
आम्भे
आम्भी
आम्भयः
द्वितीया
आम्भिम्
आम्भी
आम्भीन्
तृतीया
आम्भिना
आम्भिभ्याम्
आम्भिभिः
चतुर्थी
आम्भये
आम्भिभ्याम्
आम्भिभ्यः
पञ्चमी
आम्भेः
आम्भिभ्याम्
आम्भिभ्यः
षष्ठी
आम्भेः
आम्भ्योः
आम्भीनाम्
सप्तमी
आम्भौ
आम्भ्योः
आम्भिषु