आमुष्मिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमुष्मिकः
आमुष्मिकौ
आमुष्मिकाः
सम्बोधन
आमुष्मिक
आमुष्मिकौ
आमुष्मिकाः
द्वितीया
आमुष्मिकम्
आमुष्मिकौ
आमुष्मिकान्
तृतीया
आमुष्मिकेण
आमुष्मिकाभ्याम्
आमुष्मिकैः
चतुर्थी
आमुष्मिकाय
आमुष्मिकाभ्याम्
आमुष्मिकेभ्यः
पञ्चमी
आमुष्मिकात् / आमुष्मिकाद्
आमुष्मिकाभ्याम्
आमुष्मिकेभ्यः
षष्ठी
आमुष्मिकस्य
आमुष्मिकयोः
आमुष्मिकाणाम्
सप्तमी
आमुष्मिके
आमुष्मिकयोः
आमुष्मिकेषु
 
एक
द्वि
बहु
प्रथमा
आमुष्मिकः
आमुष्मिकौ
आमुष्मिकाः
सम्बोधन
आमुष्मिक
आमुष्मिकौ
आमुष्मिकाः
द्वितीया
आमुष्मिकम्
आमुष्मिकौ
आमुष्मिकान्
तृतीया
आमुष्मिकेण
आमुष्मिकाभ्याम्
आमुष्मिकैः
चतुर्थी
आमुष्मिकाय
आमुष्मिकाभ्याम्
आमुष्मिकेभ्यः
पञ्चमी
आमुष्मिकात् / आमुष्मिकाद्
आमुष्मिकाभ्याम्
आमुष्मिकेभ्यः
षष्ठी
आमुष्मिकस्य
आमुष्मिकयोः
आमुष्मिकाणाम्
सप्तमी
आमुष्मिके
आमुष्मिकयोः
आमुष्मिकेषु


अन्याः