आभिजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभिजितः
आभिजितौ
आभिजिताः
सम्बोधन
आभिजित
आभिजितौ
आभिजिताः
द्वितीया
आभिजितम्
आभिजितौ
आभिजितान्
तृतीया
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
चतुर्थी
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
पञ्चमी
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
षष्ठी
आभिजितस्य
आभिजितयोः
आभिजितानाम्
सप्तमी
आभिजिते
आभिजितयोः
आभिजितेषु
 
एक
द्वि
बहु
प्रथमा
आभिजितः
आभिजितौ
आभिजिताः
सम्बोधन
आभिजित
आभिजितौ
आभिजिताः
द्वितीया
आभिजितम्
आभिजितौ
आभिजितान्
तृतीया
आभिजितेन
आभिजिताभ्याम्
आभिजितैः
चतुर्थी
आभिजिताय
आभिजिताभ्याम्
आभिजितेभ्यः
पञ्चमी
आभिजितात् / आभिजिताद्
आभिजिताभ्याम्
आभिजितेभ्यः
षष्ठी
आभिजितस्य
आभिजितयोः
आभिजितानाम्
सप्तमी
आभिजिते
आभिजितयोः
आभिजितेषु


अन्याः