आप्लुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्लुतः
आप्लुतौ
आप्लुताः
सम्बोधन
आप्लुत
आप्लुतौ
आप्लुताः
द्वितीया
आप्लुतम्
आप्लुतौ
आप्लुतान्
तृतीया
आप्लुतेन
आप्लुताभ्याम्
आप्लुतैः
चतुर्थी
आप्लुताय
आप्लुताभ्याम्
आप्लुतेभ्यः
पञ्चमी
आप्लुतात् / आप्लुताद्
आप्लुताभ्याम्
आप्लुतेभ्यः
षष्ठी
आप्लुतस्य
आप्लुतयोः
आप्लुतानाम्
सप्तमी
आप्लुते
आप्लुतयोः
आप्लुतेषु
 
एक
द्वि
बहु
प्रथमा
आप्लुतः
आप्लुतौ
आप्लुताः
सम्बोधन
आप्लुत
आप्लुतौ
आप्लुताः
द्वितीया
आप्लुतम्
आप्लुतौ
आप्लुतान्
तृतीया
आप्लुतेन
आप्लुताभ्याम्
आप्लुतैः
चतुर्थी
आप्लुताय
आप्लुताभ्याम्
आप्लुतेभ्यः
पञ्चमी
आप्लुतात् / आप्लुताद्
आप्लुताभ्याम्
आप्लुतेभ्यः
षष्ठी
आप्लुतस्य
आप्लुतयोः
आप्लुतानाम्
सप्तमी
आप्लुते
आप्लुतयोः
आप्लुतेषु


अन्याः