आप्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्रः
आप्रौ
आप्राः
सम्बोधन
आप्र
आप्रौ
आप्राः
द्वितीया
आप्रम्
आप्रौ
आप्रान्
तृतीया
आप्रेण
आप्राभ्याम्
आप्रैः
चतुर्थी
आप्राय
आप्राभ्याम्
आप्रेभ्यः
पञ्चमी
आप्रात् / आप्राद्
आप्राभ्याम्
आप्रेभ्यः
षष्ठी
आप्रस्य
आप्रयोः
आप्राणाम्
सप्तमी
आप्रे
आप्रयोः
आप्रेषु
 
एक
द्वि
बहु
प्रथमा
आप्रः
आप्रौ
आप्राः
सम्बोधन
आप्र
आप्रौ
आप्राः
द्वितीया
आप्रम्
आप्रौ
आप्रान्
तृतीया
आप्रेण
आप्राभ्याम्
आप्रैः
चतुर्थी
आप्राय
आप्राभ्याम्
आप्रेभ्यः
पञ्चमी
आप्रात् / आप्राद्
आप्राभ्याम्
आप्रेभ्यः
षष्ठी
आप्रस्य
आप्रयोः
आप्राणाम्
सप्तमी
आप्रे
आप्रयोः
आप्रेषु


अन्याः