आपातित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपातितः
आपातितौ
आपातिताः
सम्बोधन
आपातित
आपातितौ
आपातिताः
द्वितीया
आपातितम्
आपातितौ
आपातितान्
तृतीया
आपातितेन
आपातिताभ्याम्
आपातितैः
चतुर्थी
आपातिताय
आपातिताभ्याम्
आपातितेभ्यः
पञ्चमी
आपातितात् / आपातिताद्
आपातिताभ्याम्
आपातितेभ्यः
षष्ठी
आपातितस्य
आपातितयोः
आपातितानाम्
सप्तमी
आपातिते
आपातितयोः
आपातितेषु
 
एक
द्वि
बहु
प्रथमा
आपातितः
आपातितौ
आपातिताः
सम्बोधन
आपातित
आपातितौ
आपातिताः
द्वितीया
आपातितम्
आपातितौ
आपातितान्
तृतीया
आपातितेन
आपातिताभ्याम्
आपातितैः
चतुर्थी
आपातिताय
आपातिताभ्याम्
आपातितेभ्यः
पञ्चमी
आपातितात् / आपातिताद्
आपातिताभ्याम्
आपातितेभ्यः
षष्ठी
आपातितस्य
आपातितयोः
आपातितानाम्
सप्तमी
आपातिते
आपातितयोः
आपातितेषु


अन्याः