आपद्गत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपद्गतः
आपद्गतौ
आपद्गताः
सम्बोधन
आपद्गत
आपद्गतौ
आपद्गताः
द्वितीया
आपद्गतम्
आपद्गतौ
आपद्गतान्
तृतीया
आपद्गतेन
आपद्गताभ्याम्
आपद्गतैः
चतुर्थी
आपद्गताय
आपद्गताभ्याम्
आपद्गतेभ्यः
पञ्चमी
आपद्गतात् / आपद्गताद्
आपद्गताभ्याम्
आपद्गतेभ्यः
षष्ठी
आपद्गतस्य
आपद्गतयोः
आपद्गतानाम्
सप्तमी
आपद्गते
आपद्गतयोः
आपद्गतेषु
 
एक
द्वि
बहु
प्रथमा
आपद्गतः
आपद्गतौ
आपद्गताः
सम्बोधन
आपद्गत
आपद्गतौ
आपद्गताः
द्वितीया
आपद्गतम्
आपद्गतौ
आपद्गतान्
तृतीया
आपद्गतेन
आपद्गताभ्याम्
आपद्गतैः
चतुर्थी
आपद्गताय
आपद्गताभ्याम्
आपद्गतेभ्यः
पञ्चमी
आपद्गतात् / आपद्गताद्
आपद्गताभ्याम्
आपद्गतेभ्यः
षष्ठी
आपद्गतस्य
आपद्गतयोः
आपद्गतानाम्
सप्तमी
आपद्गते
आपद्गतयोः
आपद्गतेषु


अन्याः