आनृशंस शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनृशंसम्
आनृशंसे
आनृशंसानि
सम्बोधन
आनृशंस
आनृशंसे
आनृशंसानि
द्वितीया
आनृशंसम्
आनृशंसे
आनृशंसानि
तृतीया
आनृशंसेन
आनृशंसाभ्याम्
आनृशंसैः
चतुर्थी
आनृशंसाय
आनृशंसाभ्याम्
आनृशंसेभ्यः
पञ्चमी
आनृशंसात् / आनृशंसाद्
आनृशंसाभ्याम्
आनृशंसेभ्यः
षष्ठी
आनृशंसस्य
आनृशंसयोः
आनृशंसानाम्
सप्तमी
आनृशंसे
आनृशंसयोः
आनृशंसेषु
 
एक
द्वि
बहु
प्रथमा
आनृशंसम्
आनृशंसे
आनृशंसानि
सम्बोधन
आनृशंस
आनृशंसे
आनृशंसानि
द्वितीया
आनृशंसम्
आनृशंसे
आनृशंसानि
तृतीया
आनृशंसेन
आनृशंसाभ्याम्
आनृशंसैः
चतुर्थी
आनृशंसाय
आनृशंसाभ्याम्
आनृशंसेभ्यः
पञ्चमी
आनृशंसात् / आनृशंसाद्
आनृशंसाभ्याम्
आनृशंसेभ्यः
षष्ठी
आनृशंसस्य
आनृशंसयोः
आनृशंसानाम्
सप्तमी
आनृशंसे
आनृशंसयोः
आनृशंसेषु