आनुलेपिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुलेपिकः
आनुलेपिकौ
आनुलेपिकाः
सम्बोधन
आनुलेपिक
आनुलेपिकौ
आनुलेपिकाः
द्वितीया
आनुलेपिकम्
आनुलेपिकौ
आनुलेपिकान्
तृतीया
आनुलेपिकेन
आनुलेपिकाभ्याम्
आनुलेपिकैः
चतुर्थी
आनुलेपिकाय
आनुलेपिकाभ्याम्
आनुलेपिकेभ्यः
पञ्चमी
आनुलेपिकात् / आनुलेपिकाद्
आनुलेपिकाभ्याम्
आनुलेपिकेभ्यः
षष्ठी
आनुलेपिकस्य
आनुलेपिकयोः
आनुलेपिकानाम्
सप्तमी
आनुलेपिके
आनुलेपिकयोः
आनुलेपिकेषु
 
एक
द्वि
बहु
प्रथमा
आनुलेपिकः
आनुलेपिकौ
आनुलेपिकाः
सम्बोधन
आनुलेपिक
आनुलेपिकौ
आनुलेपिकाः
द्वितीया
आनुलेपिकम्
आनुलेपिकौ
आनुलेपिकान्
तृतीया
आनुलेपिकेन
आनुलेपिकाभ्याम्
आनुलेपिकैः
चतुर्थी
आनुलेपिकाय
आनुलेपिकाभ्याम्
आनुलेपिकेभ्यः
पञ्चमी
आनुलेपिकात् / आनुलेपिकाद्
आनुलेपिकाभ्याम्
आनुलेपिकेभ्यः
षष्ठी
आनुलेपिकस्य
आनुलेपिकयोः
आनुलेपिकानाम्
सप्तमी
आनुलेपिके
आनुलेपिकयोः
आनुलेपिकेषु


अन्याः