आनुदृष्टेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुदृष्टेयः
आनुदृष्टेयौ
आनुदृष्टेयाः
सम्बोधन
आनुदृष्टेय
आनुदृष्टेयौ
आनुदृष्टेयाः
द्वितीया
आनुदृष्टेयम्
आनुदृष्टेयौ
आनुदृष्टेयान्
तृतीया
आनुदृष्टेयेन
आनुदृष्टेयाभ्याम्
आनुदृष्टेयैः
चतुर्थी
आनुदृष्टेयाय
आनुदृष्टेयाभ्याम्
आनुदृष्टेयेभ्यः
पञ्चमी
आनुदृष्टेयात् / आनुदृष्टेयाद्
आनुदृष्टेयाभ्याम्
आनुदृष्टेयेभ्यः
षष्ठी
आनुदृष्टेयस्य
आनुदृष्टेययोः
आनुदृष्टेयानाम्
सप्तमी
आनुदृष्टेये
आनुदृष्टेययोः
आनुदृष्टेयेषु
 
एक
द्वि
बहु
प्रथमा
आनुदृष्टेयः
आनुदृष्टेयौ
आनुदृष्टेयाः
सम्बोधन
आनुदृष्टेय
आनुदृष्टेयौ
आनुदृष्टेयाः
द्वितीया
आनुदृष्टेयम्
आनुदृष्टेयौ
आनुदृष्टेयान्
तृतीया
आनुदृष्टेयेन
आनुदृष्टेयाभ्याम्
आनुदृष्टेयैः
चतुर्थी
आनुदृष्टेयाय
आनुदृष्टेयाभ्याम्
आनुदृष्टेयेभ्यः
पञ्चमी
आनुदृष्टेयात् / आनुदृष्टेयाद्
आनुदृष्टेयाभ्याम्
आनुदृष्टेयेभ्यः
षष्ठी
आनुदृष्टेयस्य
आनुदृष्टेययोः
आनुदृष्टेयानाम्
सप्तमी
आनुदृष्टेये
आनुदृष्टेययोः
आनुदृष्टेयेषु