आदित्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदित्यः
आदित्यौ
आदित्याः
सम्बोधन
आदित्य
आदित्यौ
आदित्याः
द्वितीया
आदित्यम्
आदित्यौ
आदित्यान्
तृतीया
आदित्येन
आदित्याभ्याम्
आदित्यैः
चतुर्थी
आदित्याय
आदित्याभ्याम्
आदित्येभ्यः
पञ्चमी
आदित्यात् / आदित्याद्
आदित्याभ्याम्
आदित्येभ्यः
षष्ठी
आदित्यस्य
आदित्ययोः
आदित्यानाम्
सप्तमी
आदित्ये
आदित्ययोः
आदित्येषु
 
एक
द्वि
बहु
प्रथमा
आदित्यः
आदित्यौ
आदित्याः
सम्बोधन
आदित्य
आदित्यौ
आदित्याः
द्वितीया
आदित्यम्
आदित्यौ
आदित्यान्
तृतीया
आदित्येन
आदित्याभ्याम्
आदित्यैः
चतुर्थी
आदित्याय
आदित्याभ्याम्
आदित्येभ्यः
पञ्चमी
आदित्यात् / आदित्याद्
आदित्याभ्याम्
आदित्येभ्यः
षष्ठी
आदित्यस्य
आदित्ययोः
आदित्यानाम्
सप्तमी
आदित्ये
आदित्ययोः
आदित्येषु


अन्याः