आदित्यव्रतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदित्यव्रतिकः
आदित्यव्रतिकौ
आदित्यव्रतिकाः
सम्बोधन
आदित्यव्रतिक
आदित्यव्रतिकौ
आदित्यव्रतिकाः
द्वितीया
आदित्यव्रतिकम्
आदित्यव्रतिकौ
आदित्यव्रतिकान्
तृतीया
आदित्यव्रतिकेन
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकैः
चतुर्थी
आदित्यव्रतिकाय
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकेभ्यः
पञ्चमी
आदित्यव्रतिकात् / आदित्यव्रतिकाद्
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकेभ्यः
षष्ठी
आदित्यव्रतिकस्य
आदित्यव्रतिकयोः
आदित्यव्रतिकानाम्
सप्तमी
आदित्यव्रतिके
आदित्यव्रतिकयोः
आदित्यव्रतिकेषु
 
एक
द्वि
बहु
प्रथमा
आदित्यव्रतिकः
आदित्यव्रतिकौ
आदित्यव्रतिकाः
सम्बोधन
आदित्यव्रतिक
आदित्यव्रतिकौ
आदित्यव्रतिकाः
द्वितीया
आदित्यव्रतिकम्
आदित्यव्रतिकौ
आदित्यव्रतिकान्
तृतीया
आदित्यव्रतिकेन
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकैः
चतुर्थी
आदित्यव्रतिकाय
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकेभ्यः
पञ्चमी
आदित्यव्रतिकात् / आदित्यव्रतिकाद्
आदित्यव्रतिकाभ्याम्
आदित्यव्रतिकेभ्यः
षष्ठी
आदित्यव्रतिकस्य
आदित्यव्रतिकयोः
आदित्यव्रतिकानाम्
सप्तमी
आदित्यव्रतिके
आदित्यव्रतिकयोः
आदित्यव्रतिकेषु


अन्याः