आदत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदत्तः
आदत्तौ
आदत्ताः
सम्बोधन
आदत्त
आदत्तौ
आदत्ताः
द्वितीया
आदत्तम्
आदत्तौ
आदत्तान्
तृतीया
आदत्तेन
आदत्ताभ्याम्
आदत्तैः
चतुर्थी
आदत्ताय
आदत्ताभ्याम्
आदत्तेभ्यः
पञ्चमी
आदत्तात् / आदत्ताद्
आदत्ताभ्याम्
आदत्तेभ्यः
षष्ठी
आदत्तस्य
आदत्तयोः
आदत्तानाम्
सप्तमी
आदत्ते
आदत्तयोः
आदत्तेषु
 
एक
द्वि
बहु
प्रथमा
आदत्तः
आदत्तौ
आदत्ताः
सम्बोधन
आदत्त
आदत्तौ
आदत्ताः
द्वितीया
आदत्तम्
आदत्तौ
आदत्तान्
तृतीया
आदत्तेन
आदत्ताभ्याम्
आदत्तैः
चतुर्थी
आदत्ताय
आदत्ताभ्याम्
आदत्तेभ्यः
पञ्चमी
आदत्तात् / आदत्ताद्
आदत्ताभ्याम्
आदत्तेभ्यः
षष्ठी
आदत्तस्य
आदत्तयोः
आदत्तानाम्
सप्तमी
आदत्ते
आदत्तयोः
आदत्तेषु


अन्याः