आत्मज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आत्मजः
आत्मजौ
आत्मजाः
सम्बोधन
आत्मज
आत्मजौ
आत्मजाः
द्वितीया
आत्मजम्
आत्मजौ
आत्मजान्
तृतीया
आत्मजेन
आत्मजाभ्याम्
आत्मजैः
चतुर्थी
आत्मजाय
आत्मजाभ्याम्
आत्मजेभ्यः
पञ्चमी
आत्मजात् / आत्मजाद्
आत्मजाभ्याम्
आत्मजेभ्यः
षष्ठी
आत्मजस्य
आत्मजयोः
आत्मजानाम्
सप्तमी
आत्मजे
आत्मजयोः
आत्मजेषु
 
एक
द्वि
बहु
प्रथमा
आत्मजः
आत्मजौ
आत्मजाः
सम्बोधन
आत्मज
आत्मजौ
आत्मजाः
द्वितीया
आत्मजम्
आत्मजौ
आत्मजान्
तृतीया
आत्मजेन
आत्मजाभ्याम्
आत्मजैः
चतुर्थी
आत्मजाय
आत्मजाभ्याम्
आत्मजेभ्यः
पञ्चमी
आत्मजात् / आत्मजाद्
आत्मजाभ्याम्
आत्मजेभ्यः
षष्ठी
आत्मजस्य
आत्मजयोः
आत्मजानाम्
सप्तमी
आत्मजे
आत्मजयोः
आत्मजेषु


अन्याः