आडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आडकः
आडकौ
आडकाः
सम्बोधन
आडक
आडकौ
आडकाः
द्वितीया
आडकम्
आडकौ
आडकान्
तृतीया
आडकेन
आडकाभ्याम्
आडकैः
चतुर्थी
आडकाय
आडकाभ्याम्
आडकेभ्यः
पञ्चमी
आडकात् / आडकाद्
आडकाभ्याम्
आडकेभ्यः
षष्ठी
आडकस्य
आडकयोः
आडकानाम्
सप्तमी
आडके
आडकयोः
आडकेषु
 
एक
द्वि
बहु
प्रथमा
आडकः
आडकौ
आडकाः
सम्बोधन
आडक
आडकौ
आडकाः
द्वितीया
आडकम्
आडकौ
आडकान्
तृतीया
आडकेन
आडकाभ्याम्
आडकैः
चतुर्थी
आडकाय
आडकाभ्याम्
आडकेभ्यः
पञ्चमी
आडकात् / आडकाद्
आडकाभ्याम्
आडकेभ्यः
षष्ठी
आडकस्य
आडकयोः
आडकानाम्
सप्तमी
आडके
आडकयोः
आडकेषु


अन्याः