आटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आटकः
आटकौ
आटकाः
सम्बोधन
आटक
आटकौ
आटकाः
द्वितीया
आटकम्
आटकौ
आटकान्
तृतीया
आटकेन
आटकाभ्याम्
आटकैः
चतुर्थी
आटकाय
आटकाभ्याम्
आटकेभ्यः
पञ्चमी
आटकात् / आटकाद्
आटकाभ्याम्
आटकेभ्यः
षष्ठी
आटकस्य
आटकयोः
आटकानाम्
सप्तमी
आटके
आटकयोः
आटकेषु
 
एक
द्वि
बहु
प्रथमा
आटकः
आटकौ
आटकाः
सम्बोधन
आटक
आटकौ
आटकाः
द्वितीया
आटकम्
आटकौ
आटकान्
तृतीया
आटकेन
आटकाभ्याम्
आटकैः
चतुर्थी
आटकाय
आटकाभ्याम्
आटकेभ्यः
पञ्चमी
आटकात् / आटकाद्
आटकाभ्याम्
आटकेभ्यः
षष्ठी
आटकस्य
आटकयोः
आटकानाम्
सप्तमी
आटके
आटकयोः
आटकेषु


अन्याः