आञ्छ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छ्यः
आञ्छ्यौ
आञ्छ्याः
सम्बोधन
आञ्छ्य
आञ्छ्यौ
आञ्छ्याः
द्वितीया
आञ्छ्यम्
आञ्छ्यौ
आञ्छ्यान्
तृतीया
आञ्छ्येन
आञ्छ्याभ्याम्
आञ्छ्यैः
चतुर्थी
आञ्छ्याय
आञ्छ्याभ्याम्
आञ्छ्येभ्यः
पञ्चमी
आञ्छ्यात् / आञ्छ्याद्
आञ्छ्याभ्याम्
आञ्छ्येभ्यः
षष्ठी
आञ्छ्यस्य
आञ्छ्ययोः
आञ्छ्यानाम्
सप्तमी
आञ्छ्ये
आञ्छ्ययोः
आञ्छ्येषु
 
एक
द्वि
बहु
प्रथमा
आञ्छ्यः
आञ्छ्यौ
आञ्छ्याः
सम्बोधन
आञ्छ्य
आञ्छ्यौ
आञ्छ्याः
द्वितीया
आञ्छ्यम्
आञ्छ्यौ
आञ्छ्यान्
तृतीया
आञ्छ्येन
आञ्छ्याभ्याम्
आञ्छ्यैः
चतुर्थी
आञ्छ्याय
आञ्छ्याभ्याम्
आञ्छ्येभ्यः
पञ्चमी
आञ्छ्यात् / आञ्छ्याद्
आञ्छ्याभ्याम्
आञ्छ्येभ्यः
षष्ठी
आञ्छ्यस्य
आञ्छ्ययोः
आञ्छ्यानाम्
सप्तमी
आञ्छ्ये
आञ्छ्ययोः
आञ्छ्येषु


अन्याः