आङ् + वा धातुरूपाणि - वा गतिगन्धनयोः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आवायते
आवायेते
आवायन्ते
मध्यम
आवायसे
आवायेथे
आवायध्वे
उत्तम
आवाये
आवायावहे
आवायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आववे
आववाते
आवविरे
मध्यम
आवविषे
आववाथे
आवविढ्वे / आवविध्वे
उत्तम
आववे
आवविवहे
आवविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आवायिता / आवाता
आवायितारौ / आवातारौ
आवायितारः / आवातारः
मध्यम
आवायितासे / आवातासे
आवायितासाथे / आवातासाथे
आवायिताध्वे / आवाताध्वे
उत्तम
आवायिताहे / आवाताहे
आवायितास्वहे / आवातास्वहे
आवायितास्महे / आवातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आवायिष्यते / आवास्यते
आवायिष्येते / आवास्येते
आवायिष्यन्ते / आवास्यन्ते
मध्यम
आवायिष्यसे / आवास्यसे
आवायिष्येथे / आवास्येथे
आवायिष्यध्वे / आवास्यध्वे
उत्तम
आवायिष्ये / आवास्ये
आवायिष्यावहे / आवास्यावहे
आवायिष्यामहे / आवास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आवायताम्
आवायेताम्
आवायन्ताम्
मध्यम
आवायस्व
आवायेथाम्
आवायध्वम्
उत्तम
आवायै
आवायावहै
आवायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवायत
आवायेताम्
आवायन्त
मध्यम
आवायथाः
आवायेथाम्
आवायध्वम्
उत्तम
आवाये
आवायावहि
आवायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवायेत
आवायेयाताम्
आवायेरन्
मध्यम
आवायेथाः
आवायेयाथाम्
आवायेध्वम्
उत्तम
आवायेय
आवायेवहि
आवायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवायिषीष्ट / आवासीष्ट
आवायिषीयास्ताम् / आवासीयास्ताम्
आवायिषीरन् / आवासीरन्
मध्यम
आवायिषीष्ठाः / आवासीष्ठाः
आवायिषीयास्थाम् / आवासीयास्थाम्
आवायिषीढ्वम् / आवायिषीध्वम् / आवासीध्वम्
उत्तम
आवायिषीय / आवासीय
आवायिषीवहि / आवासीवहि
आवायिषीमहि / आवासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवायि
आवायिषाताम् / आवासाताम्
आवायिषत / आवासत
मध्यम
आवायिष्ठाः / आवास्थाः
आवायिषाथाम् / आवासाथाम्
आवायिढ्वम् / आवायिध्वम् / आवाध्वम्
उत्तम
आवायिषि / आवासि
आवायिष्वहि / आवास्वहि
आवायिष्महि / आवास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवायिष्यत / आवास्यत
आवायिष्येताम् / आवास्येताम्
आवायिष्यन्त / आवास्यन्त
मध्यम
आवायिष्यथाः / आवास्यथाः
आवायिष्येथाम् / आवास्येथाम्
आवायिष्यध्वम् / आवास्यध्वम्
उत्तम
आवायिष्ये / आवास्ये
आवायिष्यावहि / आवास्यावहि
आवायिष्यामहि / आवास्यामहि