आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आरद्यते
आरद्येते
आरद्यन्ते
मध्यम
आरद्यसे
आरद्येथे
आरद्यध्वे
उत्तम
आरद्ये
आरद्यावहे
आरद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आरेदे
आरेदाते
आरेदिरे
मध्यम
आरेदिषे
आरेदाथे
आरेदिध्वे
उत्तम
आरेदे
आरेदिवहे
आरेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिता
आरदितारौ
आरदितारः
मध्यम
आरदितासे
आरदितासाथे
आरदिताध्वे
उत्तम
आरदिताहे
आरदितास्वहे
आरदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिष्यते
आरदिष्येते
आरदिष्यन्ते
मध्यम
आरदिष्यसे
आरदिष्येथे
आरदिष्यध्वे
उत्तम
आरदिष्ये
आरदिष्यावहे
आरदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आरद्यताम्
आरद्येताम्
आरद्यन्ताम्
मध्यम
आरद्यस्व
आरद्येथाम्
आरद्यध्वम्
उत्तम
आरद्यै
आरद्यावहै
आरद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरद्यत
आरद्येताम्
आरद्यन्त
मध्यम
आरद्यथाः
आरद्येथाम्
आरद्यध्वम्
उत्तम
आरद्ये
आरद्यावहि
आरद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरद्येत
आरद्येयाताम्
आरद्येरन्
मध्यम
आरद्येथाः
आरद्येयाथाम्
आरद्येध्वम्
उत्तम
आरद्येय
आरद्येवहि
आरद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिषीष्ट
आरदिषीयास्ताम्
आरदिषीरन्
मध्यम
आरदिषीष्ठाः
आरदिषीयास्थाम्
आरदिषीध्वम्
उत्तम
आरदिषीय
आरदिषीवहि
आरदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरादि
आरदिषाताम्
आरदिषत
मध्यम
आरदिष्ठाः
आरदिषाथाम्
आरदिढ्वम्
उत्तम
आरदिषि
आरदिष्वहि
आरदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरदिष्यत
आरदिष्येताम्
आरदिष्यन्त
मध्यम
आरदिष्यथाः
आरदिष्येथाम्
आरदिष्यध्वम्
उत्तम
आरदिष्ये
आरदिष्यावहि
आरदिष्यामहि