आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्ग्यते
आरङ्ग्येते
आरङ्ग्यन्ते
मध्यम
आरङ्ग्यसे
आरङ्ग्येथे
आरङ्ग्यध्वे
उत्तम
आरङ्ग्ये
आरङ्ग्यावहे
आरङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आररङ्गे
आररङ्गाते
आररङ्गिरे
मध्यम
आररङ्गिषे
आररङ्गाथे
आररङ्गिध्वे
उत्तम
आररङ्गे
आररङ्गिवहे
आररङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिता
आरङ्गितारौ
आरङ्गितारः
मध्यम
आरङ्गितासे
आरङ्गितासाथे
आरङ्गिताध्वे
उत्तम
आरङ्गिताहे
आरङ्गितास्वहे
आरङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यते
आरङ्गिष्येते
आरङ्गिष्यन्ते
मध्यम
आरङ्गिष्यसे
आरङ्गिष्येथे
आरङ्गिष्यध्वे
उत्तम
आरङ्गिष्ये
आरङ्गिष्यावहे
आरङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्ग्यताम्
आरङ्ग्येताम्
आरङ्ग्यन्ताम्
मध्यम
आरङ्ग्यस्व
आरङ्ग्येथाम्
आरङ्ग्यध्वम्
उत्तम
आरङ्ग्यै
आरङ्ग्यावहै
आरङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्ग्यत
आरङ्ग्येताम्
आरङ्ग्यन्त
मध्यम
आरङ्ग्यथाः
आरङ्ग्येथाम्
आरङ्ग्यध्वम्
उत्तम
आरङ्ग्ये
आरङ्ग्यावहि
आरङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्ग्येत
आरङ्ग्येयाताम्
आरङ्ग्येरन्
मध्यम
आरङ्ग्येथाः
आरङ्ग्येयाथाम्
आरङ्ग्येध्वम्
उत्तम
आरङ्ग्येय
आरङ्ग्येवहि
आरङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिषीष्ट
आरङ्गिषीयास्ताम्
आरङ्गिषीरन्
मध्यम
आरङ्गिषीष्ठाः
आरङ्गिषीयास्थाम्
आरङ्गिषीध्वम्
उत्तम
आरङ्गिषीय
आरङ्गिषीवहि
आरङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गि
आरङ्गिषाताम्
आरङ्गिषत
मध्यम
आरङ्गिष्ठाः
आरङ्गिषाथाम्
आरङ्गिढ्वम्
उत्तम
आरङ्गिषि
आरङ्गिष्वहि
आरङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यत
आरङ्गिष्येताम्
आरङ्गिष्यन्त
मध्यम
आरङ्गिष्यथाः
आरङ्गिष्येथाम्
आरङ्गिष्यध्वम्
उत्तम
आरङ्गिष्ये
आरङ्गिष्यावहि
आरङ्गिष्यामहि