आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्ख्यते
आमुङ्ख्येते
आमुङ्ख्यन्ते
मध्यम
आमुङ्ख्यसे
आमुङ्ख्येथे
आमुङ्ख्यध्वे
उत्तम
आमुङ्ख्ये
आमुङ्ख्यावहे
आमुङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आमुमुङ्खे
आमुमुङ्खाते
आमुमुङ्खिरे
मध्यम
आमुमुङ्खिषे
आमुमुङ्खाथे
आमुमुङ्खिध्वे
उत्तम
आमुमुङ्खे
आमुमुङ्खिवहे
आमुमुङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्खिता
आमुङ्खितारौ
आमुङ्खितारः
मध्यम
आमुङ्खितासे
आमुङ्खितासाथे
आमुङ्खिताध्वे
उत्तम
आमुङ्खिताहे
आमुङ्खितास्वहे
आमुङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्खिष्यते
आमुङ्खिष्येते
आमुङ्खिष्यन्ते
मध्यम
आमुङ्खिष्यसे
आमुङ्खिष्येथे
आमुङ्खिष्यध्वे
उत्तम
आमुङ्खिष्ये
आमुङ्खिष्यावहे
आमुङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्ख्यताम्
आमुङ्ख्येताम्
आमुङ्ख्यन्ताम्
मध्यम
आमुङ्ख्यस्व
आमुङ्ख्येथाम्
आमुङ्ख्यध्वम्
उत्तम
आमुङ्ख्यै
आमुङ्ख्यावहै
आमुङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्ख्यत
आमुङ्ख्येताम्
आमुङ्ख्यन्त
मध्यम
आमुङ्ख्यथाः
आमुङ्ख्येथाम्
आमुङ्ख्यध्वम्
उत्तम
आमुङ्ख्ये
आमुङ्ख्यावहि
आमुङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्ख्येत
आमुङ्ख्येयाताम्
आमुङ्ख्येरन्
मध्यम
आमुङ्ख्येथाः
आमुङ्ख्येयाथाम्
आमुङ्ख्येध्वम्
उत्तम
आमुङ्ख्येय
आमुङ्ख्येवहि
आमुङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्खिषीष्ट
आमुङ्खिषीयास्ताम्
आमुङ्खिषीरन्
मध्यम
आमुङ्खिषीष्ठाः
आमुङ्खिषीयास्थाम्
आमुङ्खिषीध्वम्
उत्तम
आमुङ्खिषीय
आमुङ्खिषीवहि
आमुङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्खि
आमुङ्खिषाताम्
आमुङ्खिषत
मध्यम
आमुङ्खिष्ठाः
आमुङ्खिषाथाम्
आमुङ्खिढ्वम्
उत्तम
आमुङ्खिषि
आमुङ्खिष्वहि
आमुङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमुङ्खिष्यत
आमुङ्खिष्येताम्
आमुङ्खिष्यन्त
मध्यम
आमुङ्खिष्यथाः
आमुङ्खिष्येथाम्
आमुङ्खिष्यध्वम्
उत्तम
आमुङ्खिष्ये
आमुङ्खिष्यावहि
आमुङ्खिष्यामहि