आङ् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेक्यते
आध्रेक्येते
आध्रेक्यन्ते
मध्यम
आध्रेक्यसे
आध्रेक्येथे
आध्रेक्यध्वे
उत्तम
आध्रेक्ये
आध्रेक्यावहे
आध्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आदिध्रेके
आदिध्रेकाते
आदिध्रेकिरे
मध्यम
आदिध्रेकिषे
आदिध्रेकाथे
आदिध्रेकिध्वे
उत्तम
आदिध्रेके
आदिध्रेकिवहे
आदिध्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेकिता
आध्रेकितारौ
आध्रेकितारः
मध्यम
आध्रेकितासे
आध्रेकितासाथे
आध्रेकिताध्वे
उत्तम
आध्रेकिताहे
आध्रेकितास्वहे
आध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेकिष्यते
आध्रेकिष्येते
आध्रेकिष्यन्ते
मध्यम
आध्रेकिष्यसे
आध्रेकिष्येथे
आध्रेकिष्यध्वे
उत्तम
आध्रेकिष्ये
आध्रेकिष्यावहे
आध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेक्यताम्
आध्रेक्येताम्
आध्रेक्यन्ताम्
मध्यम
आध्रेक्यस्व
आध्रेक्येथाम्
आध्रेक्यध्वम्
उत्तम
आध्रेक्यै
आध्रेक्यावहै
आध्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेक्यत
आध्रेक्येताम्
आध्रेक्यन्त
मध्यम
आध्रेक्यथाः
आध्रेक्येथाम्
आध्रेक्यध्वम्
उत्तम
आध्रेक्ये
आध्रेक्यावहि
आध्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेक्येत
आध्रेक्येयाताम्
आध्रेक्येरन्
मध्यम
आध्रेक्येथाः
आध्रेक्येयाथाम्
आध्रेक्येध्वम्
उत्तम
आध्रेक्येय
आध्रेक्येवहि
आध्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेकिषीष्ट
आध्रेकिषीयास्ताम्
आध्रेकिषीरन्
मध्यम
आध्रेकिषीष्ठाः
आध्रेकिषीयास्थाम्
आध्रेकिषीध्वम्
उत्तम
आध्रेकिषीय
आध्रेकिषीवहि
आध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेकि
आध्रेकिषाताम्
आध्रेकिषत
मध्यम
आध्रेकिष्ठाः
आध्रेकिषाथाम्
आध्रेकिढ्वम्
उत्तम
आध्रेकिषि
आध्रेकिष्वहि
आध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्रेकिष्यत
आध्रेकिष्येताम्
आध्रेकिष्यन्त
मध्यम
आध्रेकिष्यथाः
आध्रेकिष्येथाम्
आध्रेकिष्यध्वम्
उत्तम
आध्रेकिष्ये
आध्रेकिष्यावहि
आध्रेकिष्यामहि