आङ् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघ्यते
आद्राघ्येते
आद्राघ्यन्ते
मध्यम
आद्राघ्यसे
आद्राघ्येथे
आद्राघ्यध्वे
उत्तम
आद्राघ्ये
आद्राघ्यावहे
आद्राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आदद्राघे
आदद्राघाते
आदद्राघिरे
मध्यम
आदद्राघिषे
आदद्राघाथे
आदद्राघिध्वे
उत्तम
आदद्राघे
आदद्राघिवहे
आदद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघिता
आद्राघितारौ
आद्राघितारः
मध्यम
आद्राघितासे
आद्राघितासाथे
आद्राघिताध्वे
उत्तम
आद्राघिताहे
आद्राघितास्वहे
आद्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघिष्यते
आद्राघिष्येते
आद्राघिष्यन्ते
मध्यम
आद्राघिष्यसे
आद्राघिष्येथे
आद्राघिष्यध्वे
उत्तम
आद्राघिष्ये
आद्राघिष्यावहे
आद्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघ्यताम्
आद्राघ्येताम्
आद्राघ्यन्ताम्
मध्यम
आद्राघ्यस्व
आद्राघ्येथाम्
आद्राघ्यध्वम्
उत्तम
आद्राघ्यै
आद्राघ्यावहै
आद्राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघ्यत
आद्राघ्येताम्
आद्राघ्यन्त
मध्यम
आद्राघ्यथाः
आद्राघ्येथाम्
आद्राघ्यध्वम्
उत्तम
आद्राघ्ये
आद्राघ्यावहि
आद्राघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघ्येत
आद्राघ्येयाताम्
आद्राघ्येरन्
मध्यम
आद्राघ्येथाः
आद्राघ्येयाथाम्
आद्राघ्येध्वम्
उत्तम
आद्राघ्येय
आद्राघ्येवहि
आद्राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघिषीष्ट
आद्राघिषीयास्ताम्
आद्राघिषीरन्
मध्यम
आद्राघिषीष्ठाः
आद्राघिषीयास्थाम्
आद्राघिषीध्वम्
उत्तम
आद्राघिषीय
आद्राघिषीवहि
आद्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघि
आद्राघिषाताम्
आद्राघिषत
मध्यम
आद्राघिष्ठाः
आद्राघिषाथाम्
आद्राघिढ्वम्
उत्तम
आद्राघिषि
आद्राघिष्वहि
आद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आद्राघिष्यत
आद्राघिष्येताम्
आद्राघिष्यन्त
मध्यम
आद्राघिष्यथाः
आद्राघिष्येथाम्
आद्राघिष्यध्वम्
उत्तम
आद्राघिष्ये
आद्राघिष्यावहि
आद्राघिष्यामहि