आङ् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्ग्यते
आत्वङ्ग्येते
आत्वङ्ग्यन्ते
मध्यम
आत्वङ्ग्यसे
आत्वङ्ग्येथे
आत्वङ्ग्यध्वे
उत्तम
आत्वङ्ग्ये
आत्वङ्ग्यावहे
आत्वङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आतत्वङ्गे
आतत्वङ्गाते
आतत्वङ्गिरे
मध्यम
आतत्वङ्गिषे
आतत्वङ्गाथे
आतत्वङ्गिध्वे
उत्तम
आतत्वङ्गे
आतत्वङ्गिवहे
आतत्वङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्गिता
आत्वङ्गितारौ
आत्वङ्गितारः
मध्यम
आत्वङ्गितासे
आत्वङ्गितासाथे
आत्वङ्गिताध्वे
उत्तम
आत्वङ्गिताहे
आत्वङ्गितास्वहे
आत्वङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्गिष्यते
आत्वङ्गिष्येते
आत्वङ्गिष्यन्ते
मध्यम
आत्वङ्गिष्यसे
आत्वङ्गिष्येथे
आत्वङ्गिष्यध्वे
उत्तम
आत्वङ्गिष्ये
आत्वङ्गिष्यावहे
आत्वङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्ग्यताम्
आत्वङ्ग्येताम्
आत्वङ्ग्यन्ताम्
मध्यम
आत्वङ्ग्यस्व
आत्वङ्ग्येथाम्
आत्वङ्ग्यध्वम्
उत्तम
आत्वङ्ग्यै
आत्वङ्ग्यावहै
आत्वङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्ग्यत
आत्वङ्ग्येताम्
आत्वङ्ग्यन्त
मध्यम
आत्वङ्ग्यथाः
आत्वङ्ग्येथाम्
आत्वङ्ग्यध्वम्
उत्तम
आत्वङ्ग्ये
आत्वङ्ग्यावहि
आत्वङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्ग्येत
आत्वङ्ग्येयाताम्
आत्वङ्ग्येरन्
मध्यम
आत्वङ्ग्येथाः
आत्वङ्ग्येयाथाम्
आत्वङ्ग्येध्वम्
उत्तम
आत्वङ्ग्येय
आत्वङ्ग्येवहि
आत्वङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्गिषीष्ट
आत्वङ्गिषीयास्ताम्
आत्वङ्गिषीरन्
मध्यम
आत्वङ्गिषीष्ठाः
आत्वङ्गिषीयास्थाम्
आत्वङ्गिषीध्वम्
उत्तम
आत्वङ्गिषीय
आत्वङ्गिषीवहि
आत्वङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्गि
आत्वङ्गिषाताम्
आत्वङ्गिषत
मध्यम
आत्वङ्गिष्ठाः
आत्वङ्गिषाथाम्
आत्वङ्गिढ्वम्
उत्तम
आत्वङ्गिषि
आत्वङ्गिष्वहि
आत्वङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्वङ्गिष्यत
आत्वङ्गिष्येताम्
आत्वङ्गिष्यन्त
मध्यम
आत्वङ्गिष्यथाः
आत्वङ्गिष्येथाम्
आत्वङ्गिष्यध्वम्
उत्तम
आत्वङ्गिष्ये
आत्वङ्गिष्यावहि
आत्वङ्गिष्यामहि