आङ् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आच्युत्यते
आच्युत्येते
आच्युत्यन्ते
मध्यम
आच्युत्यसे
आच्युत्येथे
आच्युत्यध्वे
उत्तम
आच्युत्ये
आच्युत्यावहे
आच्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आचुच्युते
आचुच्युताते
आचुच्युतिरे
मध्यम
आचुच्युतिषे
आचुच्युताथे
आचुच्युतिध्वे
उत्तम
आचुच्युते
आचुच्युतिवहे
आचुच्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आच्योतिता
आच्योतितारौ
आच्योतितारः
मध्यम
आच्योतितासे
आच्योतितासाथे
आच्योतिताध्वे
उत्तम
आच्योतिताहे
आच्योतितास्वहे
आच्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आच्योतिष्यते
आच्योतिष्येते
आच्योतिष्यन्ते
मध्यम
आच्योतिष्यसे
आच्योतिष्येथे
आच्योतिष्यध्वे
उत्तम
आच्योतिष्ये
आच्योतिष्यावहे
आच्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आच्युत्यताम्
आच्युत्येताम्
आच्युत्यन्ताम्
मध्यम
आच्युत्यस्व
आच्युत्येथाम्
आच्युत्यध्वम्
उत्तम
आच्युत्यै
आच्युत्यावहै
आच्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आच्युत्यत
आच्युत्येताम्
आच्युत्यन्त
मध्यम
आच्युत्यथाः
आच्युत्येथाम्
आच्युत्यध्वम्
उत्तम
आच्युत्ये
आच्युत्यावहि
आच्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आच्युत्येत
आच्युत्येयाताम्
आच्युत्येरन्
मध्यम
आच्युत्येथाः
आच्युत्येयाथाम्
आच्युत्येध्वम्
उत्तम
आच्युत्येय
आच्युत्येवहि
आच्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आच्योतिषीष्ट
आच्योतिषीयास्ताम्
आच्योतिषीरन्
मध्यम
आच्योतिषीष्ठाः
आच्योतिषीयास्थाम्
आच्योतिषीध्वम्
उत्तम
आच्योतिषीय
आच्योतिषीवहि
आच्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आच्योति
आच्योतिषाताम्
आच्योतिषत
मध्यम
आच्योतिष्ठाः
आच्योतिषाथाम्
आच्योतिढ्वम्
उत्तम
आच्योतिषि
आच्योतिष्वहि
आच्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आच्योतिष्यत
आच्योतिष्येताम्
आच्योतिष्यन्त
मध्यम
आच्योतिष्यथाः
आच्योतिष्येथाम्
आच्योतिष्यध्वम्
उत्तम
आच्योतिष्ये
आच्योतिष्यावहि
आच्योतिष्यामहि