आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आचक्यते
आचक्येते
आचक्यन्ते
मध्यम
आचक्यसे
आचक्येथे
आचक्यध्वे
उत्तम
आचक्ये
आचक्यावहे
आचक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आचेके
आचेकाते
आचेकिरे
मध्यम
आचेकिषे
आचेकाथे
आचेकिध्वे
उत्तम
आचेके
आचेकिवहे
आचेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आचकिता
आचकितारौ
आचकितारः
मध्यम
आचकितासे
आचकितासाथे
आचकिताध्वे
उत्तम
आचकिताहे
आचकितास्वहे
आचकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आचकिष्यते
आचकिष्येते
आचकिष्यन्ते
मध्यम
आचकिष्यसे
आचकिष्येथे
आचकिष्यध्वे
उत्तम
आचकिष्ये
आचकिष्यावहे
आचकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आचक्यताम्
आचक्येताम्
आचक्यन्ताम्
मध्यम
आचक्यस्व
आचक्येथाम्
आचक्यध्वम्
उत्तम
आचक्यै
आचक्यावहै
आचक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आचक्यत
आचक्येताम्
आचक्यन्त
मध्यम
आचक्यथाः
आचक्येथाम्
आचक्यध्वम्
उत्तम
आचक्ये
आचक्यावहि
आचक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आचक्येत
आचक्येयाताम्
आचक्येरन्
मध्यम
आचक्येथाः
आचक्येयाथाम्
आचक्येध्वम्
उत्तम
आचक्येय
आचक्येवहि
आचक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आचकिषीष्ट
आचकिषीयास्ताम्
आचकिषीरन्
मध्यम
आचकिषीष्ठाः
आचकिषीयास्थाम्
आचकिषीध्वम्
उत्तम
आचकिषीय
आचकिषीवहि
आचकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आचाकि
आचकिषाताम्
आचकिषत
मध्यम
आचकिष्ठाः
आचकिषाथाम्
आचकिढ्वम्
उत्तम
आचकिषि
आचकिष्वहि
आचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आचकिष्यत
आचकिष्येताम्
आचकिष्यन्त
मध्यम
आचकिष्यथाः
आचकिष्येथाम्
आचकिष्यध्वम्
उत्तम
आचकिष्ये
आचकिष्यावहि
आचकिष्यामहि