आङ् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्द्यते
आगुर्द्येते
आगुर्द्यन्ते
मध्यम
आगुर्द्यसे
आगुर्द्येथे
आगुर्द्यध्वे
उत्तम
आगुर्द्ये
आगुर्द्यावहे
आगुर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवाते / आगुर्दांबभूवाते / आगुर्दामासाते
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूविरे / आगुर्दांबभूविरे / आगुर्दामासिरे
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविषे / आगुर्दांबभूविषे / आगुर्दामासिषे
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवाथे / आगुर्दांबभूवाथे / आगुर्दामासाथे
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूविध्वे / आगुर्दांबभूविध्वे / आगुर्दाम्बभूविढ्वे / आगुर्दांबभूविढ्वे / आगुर्दामासिध्वे
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविवहे / आगुर्दांबभूविवहे / आगुर्दामासिवहे
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविमहे / आगुर्दांबभूविमहे / आगुर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिता
आगुर्दितारौ
आगुर्दितारः
मध्यम
आगुर्दितासे
आगुर्दितासाथे
आगुर्दिताध्वे
उत्तम
आगुर्दिताहे
आगुर्दितास्वहे
आगुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिष्यते
आगुर्दिष्येते
आगुर्दिष्यन्ते
मध्यम
आगुर्दिष्यसे
आगुर्दिष्येथे
आगुर्दिष्यध्वे
उत्तम
आगुर्दिष्ये
आगुर्दिष्यावहे
आगुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्द्यताम्
आगुर्द्येताम्
आगुर्द्यन्ताम्
मध्यम
आगुर्द्यस्व
आगुर्द्येथाम्
आगुर्द्यध्वम्
उत्तम
आगुर्द्यै
आगुर्द्यावहै
आगुर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्द्यत
आगुर्द्येताम्
आगुर्द्यन्त
मध्यम
आगुर्द्यथाः
आगुर्द्येथाम्
आगुर्द्यध्वम्
उत्तम
आगुर्द्ये
आगुर्द्यावहि
आगुर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्द्येत
आगुर्द्येयाताम्
आगुर्द्येरन्
मध्यम
आगुर्द्येथाः
आगुर्द्येयाथाम्
आगुर्द्येध्वम्
उत्तम
आगुर्द्येय
आगुर्द्येवहि
आगुर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिषीष्ट
आगुर्दिषीयास्ताम्
आगुर्दिषीरन्
मध्यम
आगुर्दिषीष्ठाः
आगुर्दिषीयास्थाम्
आगुर्दिषीध्वम्
उत्तम
आगुर्दिषीय
आगुर्दिषीवहि
आगुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दि
आगुर्दिषाताम्
आगुर्दिषत
मध्यम
आगुर्दिष्ठाः
आगुर्दिषाथाम्
आगुर्दिढ्वम्
उत्तम
आगुर्दिषि
आगुर्दिष्वहि
आगुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिष्यत
आगुर्दिष्येताम्
आगुर्दिष्यन्त
मध्यम
आगुर्दिष्यथाः
आगुर्दिष्येथाम्
आगुर्दिष्यध्वम्
उत्तम
आगुर्दिष्ये
आगुर्दिष्यावहि
आगुर्दिष्यामहि