आग्नीध्रत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्नीध्रत्वम्
आग्नीध्रत्वे
आग्नीध्रत्वानि
सम्बोधन
आग्नीध्रत्व
आग्नीध्रत्वे
आग्नीध्रत्वानि
द्वितीया
आग्नीध्रत्वम्
आग्नीध्रत्वे
आग्नीध्रत्वानि
तृतीया
आग्नीध्रत्वेन
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वैः
चतुर्थी
आग्नीध्रत्वाय
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वेभ्यः
पञ्चमी
आग्नीध्रत्वात् / आग्नीध्रत्वाद्
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वेभ्यः
षष्ठी
आग्नीध्रत्वस्य
आग्नीध्रत्वयोः
आग्नीध्रत्वानाम्
सप्तमी
आग्नीध्रत्वे
आग्नीध्रत्वयोः
आग्नीध्रत्वेषु
 
एक
द्वि
बहु
प्रथमा
आग्नीध्रत्वम्
आग्नीध्रत्वे
आग्नीध्रत्वानि
सम्बोधन
आग्नीध्रत्व
आग्नीध्रत्वे
आग्नीध्रत्वानि
द्वितीया
आग्नीध्रत्वम्
आग्नीध्रत्वे
आग्नीध्रत्वानि
तृतीया
आग्नीध्रत्वेन
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वैः
चतुर्थी
आग्नीध्रत्वाय
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वेभ्यः
पञ्चमी
आग्नीध्रत्वात् / आग्नीध्रत्वाद्
आग्नीध्रत्वाभ्याम्
आग्नीध्रत्वेभ्यः
षष्ठी
आग्नीध्रत्वस्य
आग्नीध्रत्वयोः
आग्नीध्रत्वानाम्
सप्तमी
आग्नीध्रत्वे
आग्नीध्रत्वयोः
आग्नीध्रत्वेषु