आगम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आगमः
आगमौ
आगमाः
सम्बोधन
आगम
आगमौ
आगमाः
द्वितीया
आगमम्
आगमौ
आगमान्
तृतीया
आगमेन
आगमाभ्याम्
आगमैः
चतुर्थी
आगमाय
आगमाभ्याम्
आगमेभ्यः
पञ्चमी
आगमात् / आगमाद्
आगमाभ्याम्
आगमेभ्यः
षष्ठी
आगमस्य
आगमयोः
आगमानाम्
सप्तमी
आगमे
आगमयोः
आगमेषु
 
एक
द्वि
बहु
प्रथमा
आगमः
आगमौ
आगमाः
सम्बोधन
आगम
आगमौ
आगमाः
द्वितीया
आगमम्
आगमौ
आगमान्
तृतीया
आगमेन
आगमाभ्याम्
आगमैः
चतुर्थी
आगमाय
आगमाभ्याम्
आगमेभ्यः
पञ्चमी
आगमात् / आगमाद्
आगमाभ्याम्
आगमेभ्यः
षष्ठी
आगमस्य
आगमयोः
आगमानाम्
सप्तमी
आगमे
आगमयोः
आगमेषु


अन्याः