आक्रन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दकः
आक्रन्दकौ
आक्रन्दकाः
सम्बोधन
आक्रन्दक
आक्रन्दकौ
आक्रन्दकाः
द्वितीया
आक्रन्दकम्
आक्रन्दकौ
आक्रन्दकान्
तृतीया
आक्रन्दकेन
आक्रन्दकाभ्याम्
आक्रन्दकैः
चतुर्थी
आक्रन्दकाय
आक्रन्दकाभ्याम्
आक्रन्दकेभ्यः
पञ्चमी
आक्रन्दकात् / आक्रन्दकाद्
आक्रन्दकाभ्याम्
आक्रन्दकेभ्यः
षष्ठी
आक्रन्दकस्य
आक्रन्दकयोः
आक्रन्दकानाम्
सप्तमी
आक्रन्दके
आक्रन्दकयोः
आक्रन्दकेषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दकः
आक्रन्दकौ
आक्रन्दकाः
सम्बोधन
आक्रन्दक
आक्रन्दकौ
आक्रन्दकाः
द्वितीया
आक्रन्दकम्
आक्रन्दकौ
आक्रन्दकान्
तृतीया
आक्रन्दकेन
आक्रन्दकाभ्याम्
आक्रन्दकैः
चतुर्थी
आक्रन्दकाय
आक्रन्दकाभ्याम्
आक्रन्दकेभ्यः
पञ्चमी
आक्रन्दकात् / आक्रन्दकाद्
आक्रन्दकाभ्याम्
आक्रन्दकेभ्यः
षष्ठी
आक्रन्दकस्य
आक्रन्दकयोः
आक्रन्दकानाम्
सप्तमी
आक्रन्दके
आक्रन्दकयोः
आक्रन्दकेषु


अन्याः