आक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्यः
आक्यौ
आक्याः
सम्बोधन
आक्य
आक्यौ
आक्याः
द्वितीया
आक्यम्
आक्यौ
आक्यान्
तृतीया
आक्येन
आक्याभ्याम्
आक्यैः
चतुर्थी
आक्याय
आक्याभ्याम्
आक्येभ्यः
पञ्चमी
आक्यात् / आक्याद्
आक्याभ्याम्
आक्येभ्यः
षष्ठी
आक्यस्य
आक्ययोः
आक्यानाम्
सप्तमी
आक्ये
आक्ययोः
आक्येषु
 
एक
द्वि
बहु
प्रथमा
आक्यः
आक्यौ
आक्याः
सम्बोधन
आक्य
आक्यौ
आक्याः
द्वितीया
आक्यम्
आक्यौ
आक्यान्
तृतीया
आक्येन
आक्याभ्याम्
आक्यैः
चतुर्थी
आक्याय
आक्याभ्याम्
आक्येभ्यः
पञ्चमी
आक्यात् / आक्याद्
आक्याभ्याम्
आक्येभ्यः
षष्ठी
आक्यस्य
आक्ययोः
आक्यानाम्
सप्तमी
आक्ये
आक्ययोः
आक्येषु


अन्याः