आकस्मात्क शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आकस्मात्कम्
आकस्मात्के
आकस्मात्कानि
सम्बोधन
आकस्मात्क
आकस्मात्के
आकस्मात्कानि
द्वितीया
आकस्मात्कम्
आकस्मात्के
आकस्मात्कानि
तृतीया
आकस्मात्केन
आकस्मात्काभ्याम्
आकस्मात्कैः
चतुर्थी
आकस्मात्काय
आकस्मात्काभ्याम्
आकस्मात्केभ्यः
पञ्चमी
आकस्मात्कात् / आकस्मात्काद्
आकस्मात्काभ्याम्
आकस्मात्केभ्यः
षष्ठी
आकस्मात्कस्य
आकस्मात्कयोः
आकस्मात्कानाम्
सप्तमी
आकस्मात्के
आकस्मात्कयोः
आकस्मात्केषु
 
एक
द्वि
बहु
प्रथमा
आकस्मात्कम्
आकस्मात्के
आकस्मात्कानि
सम्बोधन
आकस्मात्क
आकस्मात्के
आकस्मात्कानि
द्वितीया
आकस्मात्कम्
आकस्मात्के
आकस्मात्कानि
तृतीया
आकस्मात्केन
आकस्मात्काभ्याम्
आकस्मात्कैः
चतुर्थी
आकस्मात्काय
आकस्मात्काभ्याम्
आकस्मात्केभ्यः
पञ्चमी
आकस्मात्कात् / आकस्मात्काद्
आकस्मात्काभ्याम्
आकस्मात्केभ्यः
षष्ठी
आकस्मात्कस्य
आकस्मात्कयोः
आकस्मात्कानाम्
सप्तमी
आकस्मात्के
आकस्मात्कयोः
आकस्मात्केषु


अन्याः