अष्टम शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टमम्
अष्टमे
अष्टमानि
सम्बोधन
अष्टम
अष्टमे
अष्टमानि
द्वितीया
अष्टमम्
अष्टमे
अष्टमानि
तृतीया
अष्टमेन
अष्टमाभ्याम्
अष्टमैः
चतुर्थी
अष्टमाय
अष्टमाभ्याम्
अष्टमेभ्यः
पञ्चमी
अष्टमात् / अष्टमाद्
अष्टमाभ्याम्
अष्टमेभ्यः
षष्ठी
अष्टमस्य
अष्टमयोः
अष्टमानाम्
सप्तमी
अष्टमे
अष्टमयोः
अष्टमेषु
 
एक
द्वि
बहु
प्रथमा
अष्टमम्
अष्टमे
अष्टमानि
सम्बोधन
अष्टम
अष्टमे
अष्टमानि
द्वितीया
अष्टमम्
अष्टमे
अष्टमानि
तृतीया
अष्टमेन
अष्टमाभ्याम्
अष्टमैः
चतुर्थी
अष्टमाय
अष्टमाभ्याम्
अष्टमेभ्यः
पञ्चमी
अष्टमात् / अष्टमाद्
अष्टमाभ्याम्
अष्टमेभ्यः
षष्ठी
अष्टमस्य
अष्टमयोः
अष्टमानाम्
सप्तमी
अष्टमे
अष्टमयोः
अष्टमेषु


अन्याः