अश्वत्थाम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वत्थामः
अश्वत्थामौ
अश्वत्थामाः
सम्बोधन
अश्वत्थाम
अश्वत्थामौ
अश्वत्थामाः
द्वितीया
अश्वत्थामम्
अश्वत्थामौ
अश्वत्थामान्
तृतीया
अश्वत्थामेन
अश्वत्थामाभ्याम्
अश्वत्थामैः
चतुर्थी
अश्वत्थामाय
अश्वत्थामाभ्याम्
अश्वत्थामेभ्यः
पञ्चमी
अश्वत्थामात् / अश्वत्थामाद्
अश्वत्थामाभ्याम्
अश्वत्थामेभ्यः
षष्ठी
अश्वत्थामस्य
अश्वत्थामयोः
अश्वत्थामानाम्
सप्तमी
अश्वत्थामे
अश्वत्थामयोः
अश्वत्थामेषु
 
एक
द्वि
बहु
प्रथमा
अश्वत्थामः
अश्वत्थामौ
अश्वत्थामाः
सम्बोधन
अश्वत्थाम
अश्वत्थामौ
अश्वत्थामाः
द्वितीया
अश्वत्थामम्
अश्वत्थामौ
अश्वत्थामान्
तृतीया
अश्वत्थामेन
अश्वत्थामाभ्याम्
अश्वत्थामैः
चतुर्थी
अश्वत्थामाय
अश्वत्थामाभ्याम्
अश्वत्थामेभ्यः
पञ्चमी
अश्वत्थामात् / अश्वत्थामाद्
अश्वत्थामाभ्याम्
अश्वत्थामेभ्यः
षष्ठी
अश्वत्थामस्य
अश्वत्थामयोः
अश्वत्थामानाम्
सप्तमी
अश्वत्थामे
अश्वत्थामयोः
अश्वत्थामेषु


अन्याः