अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्युत्यते
अवश्च्युत्येते
अवश्च्युत्यन्ते
मध्यम
अवश्च्युत्यसे
अवश्च्युत्येथे
अवश्च्युत्यध्वे
उत्तम
अवश्च्युत्ये
अवश्च्युत्यावहे
अवश्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचुश्च्युते
अवचुश्च्युताते
अवचुश्च्युतिरे
मध्यम
अवचुश्च्युतिषे
अवचुश्च्युताथे
अवचुश्च्युतिध्वे
उत्तम
अवचुश्च्युते
अवचुश्च्युतिवहे
अवचुश्च्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतिता
अवश्च्योतितारौ
अवश्च्योतितारः
मध्यम
अवश्च्योतितासे
अवश्च्योतितासाथे
अवश्च्योतिताध्वे
उत्तम
अवश्च्योतिताहे
अवश्च्योतितास्वहे
अवश्च्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतिष्यते
अवश्च्योतिष्येते
अवश्च्योतिष्यन्ते
मध्यम
अवश्च्योतिष्यसे
अवश्च्योतिष्येथे
अवश्च्योतिष्यध्वे
उत्तम
अवश्च्योतिष्ये
अवश्च्योतिष्यावहे
अवश्च्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्युत्यताम्
अवश्च्युत्येताम्
अवश्च्युत्यन्ताम्
मध्यम
अवश्च्युत्यस्व
अवश्च्युत्येथाम्
अवश्च्युत्यध्वम्
उत्तम
अवश्च्युत्यै
अवश्च्युत्यावहै
अवश्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्युत्यत
अवाश्च्युत्येताम्
अवाश्च्युत्यन्त
मध्यम
अवाश्च्युत्यथाः
अवाश्च्युत्येथाम्
अवाश्च्युत्यध्वम्
उत्तम
अवाश्च्युत्ये
अवाश्च्युत्यावहि
अवाश्च्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्युत्येत
अवश्च्युत्येयाताम्
अवश्च्युत्येरन्
मध्यम
अवश्च्युत्येथाः
अवश्च्युत्येयाथाम्
अवश्च्युत्येध्वम्
उत्तम
अवश्च्युत्येय
अवश्च्युत्येवहि
अवश्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतिषीष्ट
अवश्च्योतिषीयास्ताम्
अवश्च्योतिषीरन्
मध्यम
अवश्च्योतिषीष्ठाः
अवश्च्योतिषीयास्थाम्
अवश्च्योतिषीध्वम्
उत्तम
अवश्च्योतिषीय
अवश्च्योतिषीवहि
अवश्च्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्योति
अवाश्च्योतिषाताम्
अवाश्च्योतिषत
मध्यम
अवाश्च्योतिष्ठाः
अवाश्च्योतिषाथाम्
अवाश्च्योतिढ्वम्
उत्तम
अवाश्च्योतिषि
अवाश्च्योतिष्वहि
अवाश्च्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्योतिष्यत
अवाश्च्योतिष्येताम्
अवाश्च्योतिष्यन्त
मध्यम
अवाश्च्योतिष्यथाः
अवाश्च्योतिष्येथाम्
अवाश्च्योतिष्यध्वम्
उत्तम
अवाश्च्योतिष्ये
अवाश्च्योतिष्यावहि
अवाश्च्योतिष्यामहि