अव + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिख्यते
अवलिख्येते
अवलिख्यन्ते
मध्यम
अवलिख्यसे
अवलिख्येथे
अवलिख्यध्वे
उत्तम
अवलिख्ये
अवलिख्यावहे
अवलिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिलिखे
अवलिलिखाते
अवलिलिखिरे
मध्यम
अवलिलिखिषे
अवलिलिखाथे
अवलिलिखिध्वे
उत्तम
अवलिलिखे
अवलिलिखिवहे
अवलिलिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखिता
अवलेखितारौ
अवलेखितारः
मध्यम
अवलेखितासे
अवलेखितासाथे
अवलेखिताध्वे
उत्तम
अवलेखिताहे
अवलेखितास्वहे
अवलेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखिष्यते
अवलेखिष्येते
अवलेखिष्यन्ते
मध्यम
अवलेखिष्यसे
अवलेखिष्येथे
अवलेखिष्यध्वे
उत्तम
अवलेखिष्ये
अवलेखिष्यावहे
अवलेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिख्यताम्
अवलिख्येताम्
अवलिख्यन्ताम्
मध्यम
अवलिख्यस्व
अवलिख्येथाम्
अवलिख्यध्वम्
उत्तम
अवलिख्यै
अवलिख्यावहै
अवलिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालिख्यत
अवालिख्येताम्
अवालिख्यन्त
मध्यम
अवालिख्यथाः
अवालिख्येथाम्
अवालिख्यध्वम्
उत्तम
अवालिख्ये
अवालिख्यावहि
अवालिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिख्येत
अवलिख्येयाताम्
अवलिख्येरन्
मध्यम
अवलिख्येथाः
अवलिख्येयाथाम्
अवलिख्येध्वम्
उत्तम
अवलिख्येय
अवलिख्येवहि
अवलिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखिषीष्ट
अवलेखिषीयास्ताम्
अवलेखिषीरन्
मध्यम
अवलेखिषीष्ठाः
अवलेखिषीयास्थाम्
अवलेखिषीध्वम्
उत्तम
अवलेखिषीय
अवलेखिषीवहि
अवलेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालेखि
अवालेखिषाताम्
अवालेखिषत
मध्यम
अवालेखिष्ठाः
अवालेखिषाथाम्
अवालेखिढ्वम्
उत्तम
अवालेखिषि
अवालेखिष्वहि
अवालेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालेखिष्यत
अवालेखिष्येताम्
अवालेखिष्यन्त
मध्यम
अवालेखिष्यथाः
अवालेखिष्येथाम्
अवालेखिष्यध्वम्
उत्तम
अवालेखिष्ये
अवालेखिष्यावहि
अवालेखिष्यामहि