अव + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राख्यते
अवध्राख्येते
अवध्राख्यन्ते
मध्यम
अवध्राख्यसे
अवध्राख्येथे
अवध्राख्यध्वे
उत्तम
अवध्राख्ये
अवध्राख्यावहे
अवध्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवदध्राखे
अवदध्राखाते
अवदध्राखिरे
मध्यम
अवदध्राखिषे
अवदध्राखाथे
अवदध्राखिध्वे
उत्तम
अवदध्राखे
अवदध्राखिवहे
अवदध्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखिता
अवध्राखितारौ
अवध्राखितारः
मध्यम
अवध्राखितासे
अवध्राखितासाथे
अवध्राखिताध्वे
उत्तम
अवध्राखिताहे
अवध्राखितास्वहे
अवध्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखिष्यते
अवध्राखिष्येते
अवध्राखिष्यन्ते
मध्यम
अवध्राखिष्यसे
अवध्राखिष्येथे
अवध्राखिष्यध्वे
उत्तम
अवध्राखिष्ये
अवध्राखिष्यावहे
अवध्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राख्यताम्
अवध्राख्येताम्
अवध्राख्यन्ताम्
मध्यम
अवध्राख्यस्व
अवध्राख्येथाम्
अवध्राख्यध्वम्
उत्तम
अवध्राख्यै
अवध्राख्यावहै
अवध्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राख्यत
अवाध्राख्येताम्
अवाध्राख्यन्त
मध्यम
अवाध्राख्यथाः
अवाध्राख्येथाम्
अवाध्राख्यध्वम्
उत्तम
अवाध्राख्ये
अवाध्राख्यावहि
अवाध्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राख्येत
अवध्राख्येयाताम्
अवध्राख्येरन्
मध्यम
अवध्राख्येथाः
अवध्राख्येयाथाम्
अवध्राख्येध्वम्
उत्तम
अवध्राख्येय
अवध्राख्येवहि
अवध्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखिषीष्ट
अवध्राखिषीयास्ताम्
अवध्राखिषीरन्
मध्यम
अवध्राखिषीष्ठाः
अवध्राखिषीयास्थाम्
अवध्राखिषीध्वम्
उत्तम
अवध्राखिषीय
अवध्राखिषीवहि
अवध्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राखि
अवाध्राखिषाताम्
अवाध्राखिषत
मध्यम
अवाध्राखिष्ठाः
अवाध्राखिषाथाम्
अवाध्राखिढ्वम्
उत्तम
अवाध्राखिषि
अवाध्राखिष्वहि
अवाध्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राखिष्यत
अवाध्राखिष्येताम्
अवाध्राखिष्यन्त
मध्यम
अवाध्राखिष्यथाः
अवाध्राखिष्येथाम्
अवाध्राखिष्यध्वम्
उत्तम
अवाध्राखिष्ये
अवाध्राखिष्यावहि
अवाध्राखिष्यामहि